Declension table of ?prakāmāntastapta

Deva

NeuterSingularDualPlural
Nominativeprakāmāntastaptam prakāmāntastapte prakāmāntastaptāni
Vocativeprakāmāntastapta prakāmāntastapte prakāmāntastaptāni
Accusativeprakāmāntastaptam prakāmāntastapte prakāmāntastaptāni
Instrumentalprakāmāntastaptena prakāmāntastaptābhyām prakāmāntastaptaiḥ
Dativeprakāmāntastaptāya prakāmāntastaptābhyām prakāmāntastaptebhyaḥ
Ablativeprakāmāntastaptāt prakāmāntastaptābhyām prakāmāntastaptebhyaḥ
Genitiveprakāmāntastaptasya prakāmāntastaptayoḥ prakāmāntastaptānām
Locativeprakāmāntastapte prakāmāntastaptayoḥ prakāmāntastapteṣu

Compound prakāmāntastapta -

Adverb -prakāmāntastaptam -prakāmāntastaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria