Declension table of ?prakāmālokanīyatā

Deva

FeminineSingularDualPlural
Nominativeprakāmālokanīyatā prakāmālokanīyate prakāmālokanīyatāḥ
Vocativeprakāmālokanīyate prakāmālokanīyate prakāmālokanīyatāḥ
Accusativeprakāmālokanīyatām prakāmālokanīyate prakāmālokanīyatāḥ
Instrumentalprakāmālokanīyatayā prakāmālokanīyatābhyām prakāmālokanīyatābhiḥ
Dativeprakāmālokanīyatāyai prakāmālokanīyatābhyām prakāmālokanīyatābhyaḥ
Ablativeprakāmālokanīyatāyāḥ prakāmālokanīyatābhyām prakāmālokanīyatābhyaḥ
Genitiveprakāmālokanīyatāyāḥ prakāmālokanīyatayoḥ prakāmālokanīyatānām
Locativeprakāmālokanīyatāyām prakāmālokanīyatayoḥ prakāmālokanīyatāsu

Adverb -prakāmālokanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria