Declension table of ?prakāṅkṣā

Deva

FeminineSingularDualPlural
Nominativeprakāṅkṣā prakāṅkṣe prakāṅkṣāḥ
Vocativeprakāṅkṣe prakāṅkṣe prakāṅkṣāḥ
Accusativeprakāṅkṣām prakāṅkṣe prakāṅkṣāḥ
Instrumentalprakāṅkṣayā prakāṅkṣābhyām prakāṅkṣābhiḥ
Dativeprakāṅkṣāyai prakāṅkṣābhyām prakāṅkṣābhyaḥ
Ablativeprakāṅkṣāyāḥ prakāṅkṣābhyām prakāṅkṣābhyaḥ
Genitiveprakāṅkṣāyāḥ prakāṅkṣayoḥ prakāṅkṣāṇām
Locativeprakāṅkṣāyām prakāṅkṣayoḥ prakāṅkṣāsu

Adverb -prakāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria