Declension table of ?prakāṇḍara

Deva

MasculineSingularDualPlural
Nominativeprakāṇḍaraḥ prakāṇḍarau prakāṇḍarāḥ
Vocativeprakāṇḍara prakāṇḍarau prakāṇḍarāḥ
Accusativeprakāṇḍaram prakāṇḍarau prakāṇḍarān
Instrumentalprakāṇḍareṇa prakāṇḍarābhyām prakāṇḍaraiḥ prakāṇḍarebhiḥ
Dativeprakāṇḍarāya prakāṇḍarābhyām prakāṇḍarebhyaḥ
Ablativeprakāṇḍarāt prakāṇḍarābhyām prakāṇḍarebhyaḥ
Genitiveprakāṇḍarasya prakāṇḍarayoḥ prakāṇḍarāṇām
Locativeprakāṇḍare prakāṇḍarayoḥ prakāṇḍareṣu

Compound prakāṇḍara -

Adverb -prakāṇḍaram -prakāṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria