Declension table of ?prakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeprakāṇḍam prakāṇḍe prakāṇḍāni
Vocativeprakāṇḍa prakāṇḍe prakāṇḍāni
Accusativeprakāṇḍam prakāṇḍe prakāṇḍāni
Instrumentalprakāṇḍena prakāṇḍābhyām prakāṇḍaiḥ
Dativeprakāṇḍāya prakāṇḍābhyām prakāṇḍebhyaḥ
Ablativeprakāṇḍāt prakāṇḍābhyām prakāṇḍebhyaḥ
Genitiveprakāṇḍasya prakāṇḍayoḥ prakāṇḍānām
Locativeprakāṇḍe prakāṇḍayoḥ prakāṇḍeṣu

Compound prakāṇḍa -

Adverb -prakāṇḍam -prakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria