Declension table of ?prakaṭitahatāśeṣatamasā

Deva

FeminineSingularDualPlural
Nominativeprakaṭitahatāśeṣatamasā prakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamasāḥ
Vocativeprakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamasāḥ
Accusativeprakaṭitahatāśeṣatamasām prakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamasāḥ
Instrumentalprakaṭitahatāśeṣatamasayā prakaṭitahatāśeṣatamasābhyām prakaṭitahatāśeṣatamasābhiḥ
Dativeprakaṭitahatāśeṣatamasāyai prakaṭitahatāśeṣatamasābhyām prakaṭitahatāśeṣatamasābhyaḥ
Ablativeprakaṭitahatāśeṣatamasāyāḥ prakaṭitahatāśeṣatamasābhyām prakaṭitahatāśeṣatamasābhyaḥ
Genitiveprakaṭitahatāśeṣatamasāyāḥ prakaṭitahatāśeṣatamasayoḥ prakaṭitahatāśeṣatamasānām
Locativeprakaṭitahatāśeṣatamasāyām prakaṭitahatāśeṣatamasayoḥ prakaṭitahatāśeṣatamasāsu

Adverb -prakaṭitahatāśeṣatamasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria