Declension table of ?prakaṭitahatāśeṣatamas

Deva

MasculineSingularDualPlural
Nominativeprakaṭitahatāśeṣatamāḥ prakaṭitahatāśeṣatamasau prakaṭitahatāśeṣatamasaḥ
Vocativeprakaṭitahatāśeṣatamaḥ prakaṭitahatāśeṣatamasau prakaṭitahatāśeṣatamasaḥ
Accusativeprakaṭitahatāśeṣatamasam prakaṭitahatāśeṣatamasau prakaṭitahatāśeṣatamasaḥ
Instrumentalprakaṭitahatāśeṣatamasā prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhiḥ
Dativeprakaṭitahatāśeṣatamase prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhyaḥ
Ablativeprakaṭitahatāśeṣatamasaḥ prakaṭitahatāśeṣatamobhyām prakaṭitahatāśeṣatamobhyaḥ
Genitiveprakaṭitahatāśeṣatamasaḥ prakaṭitahatāśeṣatamasoḥ prakaṭitahatāśeṣatamasām
Locativeprakaṭitahatāśeṣatamasi prakaṭitahatāśeṣatamasoḥ prakaṭitahatāśeṣatamaḥsu

Compound prakaṭitahatāśeṣatamas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria