Declension table of ?prakaṭita

Deva

MasculineSingularDualPlural
Nominativeprakaṭitaḥ prakaṭitau prakaṭitāḥ
Vocativeprakaṭita prakaṭitau prakaṭitāḥ
Accusativeprakaṭitam prakaṭitau prakaṭitān
Instrumentalprakaṭitena prakaṭitābhyām prakaṭitaiḥ prakaṭitebhiḥ
Dativeprakaṭitāya prakaṭitābhyām prakaṭitebhyaḥ
Ablativeprakaṭitāt prakaṭitābhyām prakaṭitebhyaḥ
Genitiveprakaṭitasya prakaṭitayoḥ prakaṭitānām
Locativeprakaṭite prakaṭitayoḥ prakaṭiteṣu

Compound prakaṭita -

Adverb -prakaṭitam -prakaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria