Declension table of ?prakaṭīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeprakaṭīkaraṇam prakaṭīkaraṇe prakaṭīkaraṇāni
Vocativeprakaṭīkaraṇa prakaṭīkaraṇe prakaṭīkaraṇāni
Accusativeprakaṭīkaraṇam prakaṭīkaraṇe prakaṭīkaraṇāni
Instrumentalprakaṭīkaraṇena prakaṭīkaraṇābhyām prakaṭīkaraṇaiḥ
Dativeprakaṭīkaraṇāya prakaṭīkaraṇābhyām prakaṭīkaraṇebhyaḥ
Ablativeprakaṭīkaraṇāt prakaṭīkaraṇābhyām prakaṭīkaraṇebhyaḥ
Genitiveprakaṭīkaraṇasya prakaṭīkaraṇayoḥ prakaṭīkaraṇānām
Locativeprakaṭīkaraṇe prakaṭīkaraṇayoḥ prakaṭīkaraṇeṣu

Compound prakaṭīkaraṇa -

Adverb -prakaṭīkaraṇam -prakaṭīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria