Declension table of ?prakaṭībhūta

Deva

MasculineSingularDualPlural
Nominativeprakaṭībhūtaḥ prakaṭībhūtau prakaṭībhūtāḥ
Vocativeprakaṭībhūta prakaṭībhūtau prakaṭībhūtāḥ
Accusativeprakaṭībhūtam prakaṭībhūtau prakaṭībhūtān
Instrumentalprakaṭībhūtena prakaṭībhūtābhyām prakaṭībhūtaiḥ prakaṭībhūtebhiḥ
Dativeprakaṭībhūtāya prakaṭībhūtābhyām prakaṭībhūtebhyaḥ
Ablativeprakaṭībhūtāt prakaṭībhūtābhyām prakaṭībhūtebhyaḥ
Genitiveprakaṭībhūtasya prakaṭībhūtayoḥ prakaṭībhūtānām
Locativeprakaṭībhūte prakaṭībhūtayoḥ prakaṭībhūteṣu

Compound prakaṭībhūta -

Adverb -prakaṭībhūtam -prakaṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria