Declension table of ?prakaṭaśīrṣa

Deva

NeuterSingularDualPlural
Nominativeprakaṭaśīrṣam prakaṭaśīrṣe prakaṭaśīrṣāṇi
Vocativeprakaṭaśīrṣa prakaṭaśīrṣe prakaṭaśīrṣāṇi
Accusativeprakaṭaśīrṣam prakaṭaśīrṣe prakaṭaśīrṣāṇi
Instrumentalprakaṭaśīrṣeṇa prakaṭaśīrṣābhyām prakaṭaśīrṣaiḥ
Dativeprakaṭaśīrṣāya prakaṭaśīrṣābhyām prakaṭaśīrṣebhyaḥ
Ablativeprakaṭaśīrṣāt prakaṭaśīrṣābhyām prakaṭaśīrṣebhyaḥ
Genitiveprakaṭaśīrṣasya prakaṭaśīrṣayoḥ prakaṭaśīrṣāṇām
Locativeprakaṭaśīrṣe prakaṭaśīrṣayoḥ prakaṭaśīrṣeṣu

Compound prakaṭaśīrṣa -

Adverb -prakaṭaśīrṣam -prakaṭaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria