Declension table of ?prakaṭaśīrṣa

Deva

MasculineSingularDualPlural
Nominativeprakaṭaśīrṣaḥ prakaṭaśīrṣau prakaṭaśīrṣāḥ
Vocativeprakaṭaśīrṣa prakaṭaśīrṣau prakaṭaśīrṣāḥ
Accusativeprakaṭaśīrṣam prakaṭaśīrṣau prakaṭaśīrṣān
Instrumentalprakaṭaśīrṣeṇa prakaṭaśīrṣābhyām prakaṭaśīrṣaiḥ prakaṭaśīrṣebhiḥ
Dativeprakaṭaśīrṣāya prakaṭaśīrṣābhyām prakaṭaśīrṣebhyaḥ
Ablativeprakaṭaśīrṣāt prakaṭaśīrṣābhyām prakaṭaśīrṣebhyaḥ
Genitiveprakaṭaśīrṣasya prakaṭaśīrṣayoḥ prakaṭaśīrṣāṇām
Locativeprakaṭaśīrṣe prakaṭaśīrṣayoḥ prakaṭaśīrṣeṣu

Compound prakaṭaśīrṣa -

Adverb -prakaṭaśīrṣam -prakaṭaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria