Declension table of prakaṭa

Deva

MasculineSingularDualPlural
Nominativeprakaṭaḥ prakaṭau prakaṭāḥ
Vocativeprakaṭa prakaṭau prakaṭāḥ
Accusativeprakaṭam prakaṭau prakaṭān
Instrumentalprakaṭena prakaṭābhyām prakaṭaiḥ prakaṭebhiḥ
Dativeprakaṭāya prakaṭābhyām prakaṭebhyaḥ
Ablativeprakaṭāt prakaṭābhyām prakaṭebhyaḥ
Genitiveprakaṭasya prakaṭayoḥ prakaṭānām
Locativeprakaṭe prakaṭayoḥ prakaṭeṣu

Compound prakaṭa -

Adverb -prakaṭam -prakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria