Declension table of ?prakṣveḍitavat

Deva

NeuterSingularDualPlural
Nominativeprakṣveḍitavat prakṣveḍitavantī prakṣveḍitavatī prakṣveḍitavanti
Vocativeprakṣveḍitavat prakṣveḍitavantī prakṣveḍitavatī prakṣveḍitavanti
Accusativeprakṣveḍitavat prakṣveḍitavantī prakṣveḍitavatī prakṣveḍitavanti
Instrumentalprakṣveḍitavatā prakṣveḍitavadbhyām prakṣveḍitavadbhiḥ
Dativeprakṣveḍitavate prakṣveḍitavadbhyām prakṣveḍitavadbhyaḥ
Ablativeprakṣveḍitavataḥ prakṣveḍitavadbhyām prakṣveḍitavadbhyaḥ
Genitiveprakṣveḍitavataḥ prakṣveḍitavatoḥ prakṣveḍitavatām
Locativeprakṣveḍitavati prakṣveḍitavatoḥ prakṣveḍitavatsu

Adverb -prakṣveḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria