Declension table of ?prakṣveḍitā

Deva

FeminineSingularDualPlural
Nominativeprakṣveḍitā prakṣveḍite prakṣveḍitāḥ
Vocativeprakṣveḍite prakṣveḍite prakṣveḍitāḥ
Accusativeprakṣveḍitām prakṣveḍite prakṣveḍitāḥ
Instrumentalprakṣveḍitayā prakṣveḍitābhyām prakṣveḍitābhiḥ
Dativeprakṣveḍitāyai prakṣveḍitābhyām prakṣveḍitābhyaḥ
Ablativeprakṣveḍitāyāḥ prakṣveḍitābhyām prakṣveḍitābhyaḥ
Genitiveprakṣveḍitāyāḥ prakṣveḍitayoḥ prakṣveḍitānām
Locativeprakṣveḍitāyām prakṣveḍitayoḥ prakṣveḍitāsu

Adverb -prakṣveḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria