Declension table of ?prakṣuṇṇā

Deva

FeminineSingularDualPlural
Nominativeprakṣuṇṇā prakṣuṇṇe prakṣuṇṇāḥ
Vocativeprakṣuṇṇe prakṣuṇṇe prakṣuṇṇāḥ
Accusativeprakṣuṇṇām prakṣuṇṇe prakṣuṇṇāḥ
Instrumentalprakṣuṇṇayā prakṣuṇṇābhyām prakṣuṇṇābhiḥ
Dativeprakṣuṇṇāyai prakṣuṇṇābhyām prakṣuṇṇābhyaḥ
Ablativeprakṣuṇṇāyāḥ prakṣuṇṇābhyām prakṣuṇṇābhyaḥ
Genitiveprakṣuṇṇāyāḥ prakṣuṇṇayoḥ prakṣuṇṇānām
Locativeprakṣuṇṇāyām prakṣuṇṇayoḥ prakṣuṇṇāsu

Adverb -prakṣuṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria