Declension table of ?prakṣuṇṇa

Deva

NeuterSingularDualPlural
Nominativeprakṣuṇṇam prakṣuṇṇe prakṣuṇṇāni
Vocativeprakṣuṇṇa prakṣuṇṇe prakṣuṇṇāni
Accusativeprakṣuṇṇam prakṣuṇṇe prakṣuṇṇāni
Instrumentalprakṣuṇṇena prakṣuṇṇābhyām prakṣuṇṇaiḥ
Dativeprakṣuṇṇāya prakṣuṇṇābhyām prakṣuṇṇebhyaḥ
Ablativeprakṣuṇṇāt prakṣuṇṇābhyām prakṣuṇṇebhyaḥ
Genitiveprakṣuṇṇasya prakṣuṇṇayoḥ prakṣuṇṇānām
Locativeprakṣuṇṇe prakṣuṇṇayoḥ prakṣuṇṇeṣu

Compound prakṣuṇṇa -

Adverb -prakṣuṇṇam -prakṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria