Declension table of ?prakṣuṇṇa

Deva

MasculineSingularDualPlural
Nominativeprakṣuṇṇaḥ prakṣuṇṇau prakṣuṇṇāḥ
Vocativeprakṣuṇṇa prakṣuṇṇau prakṣuṇṇāḥ
Accusativeprakṣuṇṇam prakṣuṇṇau prakṣuṇṇān
Instrumentalprakṣuṇṇena prakṣuṇṇābhyām prakṣuṇṇaiḥ prakṣuṇṇebhiḥ
Dativeprakṣuṇṇāya prakṣuṇṇābhyām prakṣuṇṇebhyaḥ
Ablativeprakṣuṇṇāt prakṣuṇṇābhyām prakṣuṇṇebhyaḥ
Genitiveprakṣuṇṇasya prakṣuṇṇayoḥ prakṣuṇṇānām
Locativeprakṣuṇṇe prakṣuṇṇayoḥ prakṣuṇṇeṣu

Compound prakṣuṇṇa -

Adverb -prakṣuṇṇam -prakṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria