Declension table of ?prakṣobhaṇa

Deva

NeuterSingularDualPlural
Nominativeprakṣobhaṇam prakṣobhaṇe prakṣobhaṇāni
Vocativeprakṣobhaṇa prakṣobhaṇe prakṣobhaṇāni
Accusativeprakṣobhaṇam prakṣobhaṇe prakṣobhaṇāni
Instrumentalprakṣobhaṇena prakṣobhaṇābhyām prakṣobhaṇaiḥ
Dativeprakṣobhaṇāya prakṣobhaṇābhyām prakṣobhaṇebhyaḥ
Ablativeprakṣobhaṇāt prakṣobhaṇābhyām prakṣobhaṇebhyaḥ
Genitiveprakṣobhaṇasya prakṣobhaṇayoḥ prakṣobhaṇānām
Locativeprakṣobhaṇe prakṣobhaṇayoḥ prakṣobhaṇeṣu

Compound prakṣobhaṇa -

Adverb -prakṣobhaṇam -prakṣobhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria