Declension table of ?prakṣiptavat

Deva

NeuterSingularDualPlural
Nominativeprakṣiptavat prakṣiptavantī prakṣiptavatī prakṣiptavanti
Vocativeprakṣiptavat prakṣiptavantī prakṣiptavatī prakṣiptavanti
Accusativeprakṣiptavat prakṣiptavantī prakṣiptavatī prakṣiptavanti
Instrumentalprakṣiptavatā prakṣiptavadbhyām prakṣiptavadbhiḥ
Dativeprakṣiptavate prakṣiptavadbhyām prakṣiptavadbhyaḥ
Ablativeprakṣiptavataḥ prakṣiptavadbhyām prakṣiptavadbhyaḥ
Genitiveprakṣiptavataḥ prakṣiptavatoḥ prakṣiptavatām
Locativeprakṣiptavati prakṣiptavatoḥ prakṣiptavatsu

Adverb -prakṣiptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria