Declension table of ?prakṣiptavat

Deva

MasculineSingularDualPlural
Nominativeprakṣiptavān prakṣiptavantau prakṣiptavantaḥ
Vocativeprakṣiptavan prakṣiptavantau prakṣiptavantaḥ
Accusativeprakṣiptavantam prakṣiptavantau prakṣiptavataḥ
Instrumentalprakṣiptavatā prakṣiptavadbhyām prakṣiptavadbhiḥ
Dativeprakṣiptavate prakṣiptavadbhyām prakṣiptavadbhyaḥ
Ablativeprakṣiptavataḥ prakṣiptavadbhyām prakṣiptavadbhyaḥ
Genitiveprakṣiptavataḥ prakṣiptavatoḥ prakṣiptavatām
Locativeprakṣiptavati prakṣiptavatoḥ prakṣiptavatsu

Compound prakṣiptavat -

Adverb -prakṣiptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria