Declension table of prakṣipta

Deva

NeuterSingularDualPlural
Nominativeprakṣiptam prakṣipte prakṣiptāni
Vocativeprakṣipta prakṣipte prakṣiptāni
Accusativeprakṣiptam prakṣipte prakṣiptāni
Instrumentalprakṣiptena prakṣiptābhyām prakṣiptaiḥ
Dativeprakṣiptāya prakṣiptābhyām prakṣiptebhyaḥ
Ablativeprakṣiptāt prakṣiptābhyām prakṣiptebhyaḥ
Genitiveprakṣiptasya prakṣiptayoḥ prakṣiptānām
Locativeprakṣipte prakṣiptayoḥ prakṣipteṣu

Compound prakṣipta -

Adverb -prakṣiptam -prakṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria