Declension table of ?prakṣīṇa

Deva

MasculineSingularDualPlural
Nominativeprakṣīṇaḥ prakṣīṇau prakṣīṇāḥ
Vocativeprakṣīṇa prakṣīṇau prakṣīṇāḥ
Accusativeprakṣīṇam prakṣīṇau prakṣīṇān
Instrumentalprakṣīṇena prakṣīṇābhyām prakṣīṇaiḥ prakṣīṇebhiḥ
Dativeprakṣīṇāya prakṣīṇābhyām prakṣīṇebhyaḥ
Ablativeprakṣīṇāt prakṣīṇābhyām prakṣīṇebhyaḥ
Genitiveprakṣīṇasya prakṣīṇayoḥ prakṣīṇānām
Locativeprakṣīṇe prakṣīṇayoḥ prakṣīṇeṣu

Compound prakṣīṇa -

Adverb -prakṣīṇam -prakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria