Declension table of ?prakṣepya

Deva

MasculineSingularDualPlural
Nominativeprakṣepyaḥ prakṣepyau prakṣepyāḥ
Vocativeprakṣepya prakṣepyau prakṣepyāḥ
Accusativeprakṣepyam prakṣepyau prakṣepyān
Instrumentalprakṣepyeṇa prakṣepyābhyām prakṣepyaiḥ prakṣepyebhiḥ
Dativeprakṣepyāya prakṣepyābhyām prakṣepyebhyaḥ
Ablativeprakṣepyāt prakṣepyābhyām prakṣepyebhyaḥ
Genitiveprakṣepyasya prakṣepyayoḥ prakṣepyāṇām
Locativeprakṣepye prakṣepyayoḥ prakṣepyeṣu

Compound prakṣepya -

Adverb -prakṣepyam -prakṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria