Declension table of ?prakṣeptavyā

Deva

FeminineSingularDualPlural
Nominativeprakṣeptavyā prakṣeptavye prakṣeptavyāḥ
Vocativeprakṣeptavye prakṣeptavye prakṣeptavyāḥ
Accusativeprakṣeptavyām prakṣeptavye prakṣeptavyāḥ
Instrumentalprakṣeptavyayā prakṣeptavyābhyām prakṣeptavyābhiḥ
Dativeprakṣeptavyāyai prakṣeptavyābhyām prakṣeptavyābhyaḥ
Ablativeprakṣeptavyāyāḥ prakṣeptavyābhyām prakṣeptavyābhyaḥ
Genitiveprakṣeptavyāyāḥ prakṣeptavyayoḥ prakṣeptavyānām
Locativeprakṣeptavyāyām prakṣeptavyayoḥ prakṣeptavyāsu

Adverb -prakṣeptavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria