Declension table of ?prakṣeptavya

Deva

NeuterSingularDualPlural
Nominativeprakṣeptavyam prakṣeptavye prakṣeptavyāni
Vocativeprakṣeptavya prakṣeptavye prakṣeptavyāni
Accusativeprakṣeptavyam prakṣeptavye prakṣeptavyāni
Instrumentalprakṣeptavyena prakṣeptavyābhyām prakṣeptavyaiḥ
Dativeprakṣeptavyāya prakṣeptavyābhyām prakṣeptavyebhyaḥ
Ablativeprakṣeptavyāt prakṣeptavyābhyām prakṣeptavyebhyaḥ
Genitiveprakṣeptavyasya prakṣeptavyayoḥ prakṣeptavyānām
Locativeprakṣeptavye prakṣeptavyayoḥ prakṣeptavyeṣu

Compound prakṣeptavya -

Adverb -prakṣeptavyam -prakṣeptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria