Declension table of ?prakṣepiṇī

Deva

FeminineSingularDualPlural
Nominativeprakṣepiṇī prakṣepiṇyau prakṣepiṇyaḥ
Vocativeprakṣepiṇi prakṣepiṇyau prakṣepiṇyaḥ
Accusativeprakṣepiṇīm prakṣepiṇyau prakṣepiṇīḥ
Instrumentalprakṣepiṇyā prakṣepiṇībhyām prakṣepiṇībhiḥ
Dativeprakṣepiṇyai prakṣepiṇībhyām prakṣepiṇībhyaḥ
Ablativeprakṣepiṇyāḥ prakṣepiṇībhyām prakṣepiṇībhyaḥ
Genitiveprakṣepiṇyāḥ prakṣepiṇyoḥ prakṣepiṇīnām
Locativeprakṣepiṇyām prakṣepiṇyoḥ prakṣepiṇīṣu

Compound prakṣepiṇi - prakṣepiṇī -

Adverb -prakṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria