Declension table of ?prakṣepalipi

Deva

FeminineSingularDualPlural
Nominativeprakṣepalipiḥ prakṣepalipī prakṣepalipayaḥ
Vocativeprakṣepalipe prakṣepalipī prakṣepalipayaḥ
Accusativeprakṣepalipim prakṣepalipī prakṣepalipīḥ
Instrumentalprakṣepalipyā prakṣepalipibhyām prakṣepalipibhiḥ
Dativeprakṣepalipyai prakṣepalipaye prakṣepalipibhyām prakṣepalipibhyaḥ
Ablativeprakṣepalipyāḥ prakṣepalipeḥ prakṣepalipibhyām prakṣepalipibhyaḥ
Genitiveprakṣepalipyāḥ prakṣepalipeḥ prakṣepalipyoḥ prakṣepalipīnām
Locativeprakṣepalipyām prakṣepalipau prakṣepalipyoḥ prakṣepalipiṣu

Compound prakṣepalipi -

Adverb -prakṣepalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria