Declension table of ?prakṣepaka

Deva

MasculineSingularDualPlural
Nominativeprakṣepakaḥ prakṣepakau prakṣepakāḥ
Vocativeprakṣepaka prakṣepakau prakṣepakāḥ
Accusativeprakṣepakam prakṣepakau prakṣepakān
Instrumentalprakṣepakeṇa prakṣepakābhyām prakṣepakaiḥ prakṣepakebhiḥ
Dativeprakṣepakāya prakṣepakābhyām prakṣepakebhyaḥ
Ablativeprakṣepakāt prakṣepakābhyām prakṣepakebhyaḥ
Genitiveprakṣepakasya prakṣepakayoḥ prakṣepakāṇām
Locativeprakṣepake prakṣepakayoḥ prakṣepakeṣu

Compound prakṣepaka -

Adverb -prakṣepakam -prakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria