Declension table of ?prakṣepaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprakṣepaṇīyā prakṣepaṇīye prakṣepaṇīyāḥ
Vocativeprakṣepaṇīye prakṣepaṇīye prakṣepaṇīyāḥ
Accusativeprakṣepaṇīyām prakṣepaṇīye prakṣepaṇīyāḥ
Instrumentalprakṣepaṇīyayā prakṣepaṇīyābhyām prakṣepaṇīyābhiḥ
Dativeprakṣepaṇīyāyai prakṣepaṇīyābhyām prakṣepaṇīyābhyaḥ
Ablativeprakṣepaṇīyāyāḥ prakṣepaṇīyābhyām prakṣepaṇīyābhyaḥ
Genitiveprakṣepaṇīyāyāḥ prakṣepaṇīyayoḥ prakṣepaṇīyānām
Locativeprakṣepaṇīyāyām prakṣepaṇīyayoḥ prakṣepaṇīyāsu

Adverb -prakṣepaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria