Declension table of ?prakṣepaṇīya

Deva

NeuterSingularDualPlural
Nominativeprakṣepaṇīyam prakṣepaṇīye prakṣepaṇīyāni
Vocativeprakṣepaṇīya prakṣepaṇīye prakṣepaṇīyāni
Accusativeprakṣepaṇīyam prakṣepaṇīye prakṣepaṇīyāni
Instrumentalprakṣepaṇīyena prakṣepaṇīyābhyām prakṣepaṇīyaiḥ
Dativeprakṣepaṇīyāya prakṣepaṇīyābhyām prakṣepaṇīyebhyaḥ
Ablativeprakṣepaṇīyāt prakṣepaṇīyābhyām prakṣepaṇīyebhyaḥ
Genitiveprakṣepaṇīyasya prakṣepaṇīyayoḥ prakṣepaṇīyānām
Locativeprakṣepaṇīye prakṣepaṇīyayoḥ prakṣepaṇīyeṣu

Compound prakṣepaṇīya -

Adverb -prakṣepaṇīyam -prakṣepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria