Declension table of ?prakṣepaṇīya

Deva

MasculineSingularDualPlural
Nominativeprakṣepaṇīyaḥ prakṣepaṇīyau prakṣepaṇīyāḥ
Vocativeprakṣepaṇīya prakṣepaṇīyau prakṣepaṇīyāḥ
Accusativeprakṣepaṇīyam prakṣepaṇīyau prakṣepaṇīyān
Instrumentalprakṣepaṇīyena prakṣepaṇīyābhyām prakṣepaṇīyaiḥ prakṣepaṇīyebhiḥ
Dativeprakṣepaṇīyāya prakṣepaṇīyābhyām prakṣepaṇīyebhyaḥ
Ablativeprakṣepaṇīyāt prakṣepaṇīyābhyām prakṣepaṇīyebhyaḥ
Genitiveprakṣepaṇīyasya prakṣepaṇīyayoḥ prakṣepaṇīyānām
Locativeprakṣepaṇīye prakṣepaṇīyayoḥ prakṣepaṇīyeṣu

Compound prakṣepaṇīya -

Adverb -prakṣepaṇīyam -prakṣepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria