Declension table of ?prakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeprakṣepaṇam prakṣepaṇe prakṣepaṇāni
Vocativeprakṣepaṇa prakṣepaṇe prakṣepaṇāni
Accusativeprakṣepaṇam prakṣepaṇe prakṣepaṇāni
Instrumentalprakṣepaṇena prakṣepaṇābhyām prakṣepaṇaiḥ
Dativeprakṣepaṇāya prakṣepaṇābhyām prakṣepaṇebhyaḥ
Ablativeprakṣepaṇāt prakṣepaṇābhyām prakṣepaṇebhyaḥ
Genitiveprakṣepaṇasya prakṣepaṇayoḥ prakṣepaṇānām
Locativeprakṣepaṇe prakṣepaṇayoḥ prakṣepaṇeṣu

Compound prakṣepaṇa -

Adverb -prakṣepaṇam -prakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria