Declension table of ?prakṣāma

Deva

NeuterSingularDualPlural
Nominativeprakṣāmam prakṣāme prakṣāmāṇi
Vocativeprakṣāma prakṣāme prakṣāmāṇi
Accusativeprakṣāmam prakṣāme prakṣāmāṇi
Instrumentalprakṣāmeṇa prakṣāmābhyām prakṣāmaiḥ
Dativeprakṣāmāya prakṣāmābhyām prakṣāmebhyaḥ
Ablativeprakṣāmāt prakṣāmābhyām prakṣāmebhyaḥ
Genitiveprakṣāmasya prakṣāmayoḥ prakṣāmāṇām
Locativeprakṣāme prakṣāmayoḥ prakṣāmeṣu

Compound prakṣāma -

Adverb -prakṣāmam -prakṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria