Declension table of ?prakṣālitapāṇi

Deva

NeuterSingularDualPlural
Nominativeprakṣālitapāṇi prakṣālitapāṇinī prakṣālitapāṇīni
Vocativeprakṣālitapāṇi prakṣālitapāṇinī prakṣālitapāṇīni
Accusativeprakṣālitapāṇi prakṣālitapāṇinī prakṣālitapāṇīni
Instrumentalprakṣālitapāṇinā prakṣālitapāṇibhyām prakṣālitapāṇibhiḥ
Dativeprakṣālitapāṇine prakṣālitapāṇibhyām prakṣālitapāṇibhyaḥ
Ablativeprakṣālitapāṇinaḥ prakṣālitapāṇibhyām prakṣālitapāṇibhyaḥ
Genitiveprakṣālitapāṇinaḥ prakṣālitapāṇinoḥ prakṣālitapāṇīnām
Locativeprakṣālitapāṇini prakṣālitapāṇinoḥ prakṣālitapāṇiṣu

Compound prakṣālitapāṇi -

Adverb -prakṣālitapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria