Declension table of ?prakṣālitapāṇi

Deva

MasculineSingularDualPlural
Nominativeprakṣālitapāṇiḥ prakṣālitapāṇī prakṣālitapāṇayaḥ
Vocativeprakṣālitapāṇe prakṣālitapāṇī prakṣālitapāṇayaḥ
Accusativeprakṣālitapāṇim prakṣālitapāṇī prakṣālitapāṇīn
Instrumentalprakṣālitapāṇinā prakṣālitapāṇibhyām prakṣālitapāṇibhiḥ
Dativeprakṣālitapāṇaye prakṣālitapāṇibhyām prakṣālitapāṇibhyaḥ
Ablativeprakṣālitapāṇeḥ prakṣālitapāṇibhyām prakṣālitapāṇibhyaḥ
Genitiveprakṣālitapāṇeḥ prakṣālitapāṇyoḥ prakṣālitapāṇīnām
Locativeprakṣālitapāṇau prakṣālitapāṇyoḥ prakṣālitapāṇiṣu

Compound prakṣālitapāṇi -

Adverb -prakṣālitapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria