Declension table of ?prakṣālita

Deva

NeuterSingularDualPlural
Nominativeprakṣālitam prakṣālite prakṣālitāni
Vocativeprakṣālita prakṣālite prakṣālitāni
Accusativeprakṣālitam prakṣālite prakṣālitāni
Instrumentalprakṣālitena prakṣālitābhyām prakṣālitaiḥ
Dativeprakṣālitāya prakṣālitābhyām prakṣālitebhyaḥ
Ablativeprakṣālitāt prakṣālitābhyām prakṣālitebhyaḥ
Genitiveprakṣālitasya prakṣālitayoḥ prakṣālitānām
Locativeprakṣālite prakṣālitayoḥ prakṣāliteṣu

Compound prakṣālita -

Adverb -prakṣālitam -prakṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria