Declension table of ?prakṣālita

Deva

MasculineSingularDualPlural
Nominativeprakṣālitaḥ prakṣālitau prakṣālitāḥ
Vocativeprakṣālita prakṣālitau prakṣālitāḥ
Accusativeprakṣālitam prakṣālitau prakṣālitān
Instrumentalprakṣālitena prakṣālitābhyām prakṣālitaiḥ prakṣālitebhiḥ
Dativeprakṣālitāya prakṣālitābhyām prakṣālitebhyaḥ
Ablativeprakṣālitāt prakṣālitābhyām prakṣālitebhyaḥ
Genitiveprakṣālitasya prakṣālitayoḥ prakṣālitānām
Locativeprakṣālite prakṣālitayoḥ prakṣāliteṣu

Compound prakṣālita -

Adverb -prakṣālitam -prakṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria