Declension table of ?prakṛtiśraiṣṭhya

Deva

NeuterSingularDualPlural
Nominativeprakṛtiśraiṣṭhyam prakṛtiśraiṣṭhye prakṛtiśraiṣṭhyāni
Vocativeprakṛtiśraiṣṭhya prakṛtiśraiṣṭhye prakṛtiśraiṣṭhyāni
Accusativeprakṛtiśraiṣṭhyam prakṛtiśraiṣṭhye prakṛtiśraiṣṭhyāni
Instrumentalprakṛtiśraiṣṭhyena prakṛtiśraiṣṭhyābhyām prakṛtiśraiṣṭhyaiḥ
Dativeprakṛtiśraiṣṭhyāya prakṛtiśraiṣṭhyābhyām prakṛtiśraiṣṭhyebhyaḥ
Ablativeprakṛtiśraiṣṭhyāt prakṛtiśraiṣṭhyābhyām prakṛtiśraiṣṭhyebhyaḥ
Genitiveprakṛtiśraiṣṭhyasya prakṛtiśraiṣṭhyayoḥ prakṛtiśraiṣṭhyānām
Locativeprakṛtiśraiṣṭhye prakṛtiśraiṣṭhyayoḥ prakṛtiśraiṣṭhyeṣu

Compound prakṛtiśraiṣṭhya -

Adverb -prakṛtiśraiṣṭhyam -prakṛtiśraiṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria