Declension table of ?prakṛtivihārakārikā

Deva

FeminineSingularDualPlural
Nominativeprakṛtivihārakārikā prakṛtivihārakārike prakṛtivihārakārikāḥ
Vocativeprakṛtivihārakārike prakṛtivihārakārike prakṛtivihārakārikāḥ
Accusativeprakṛtivihārakārikām prakṛtivihārakārike prakṛtivihārakārikāḥ
Instrumentalprakṛtivihārakārikayā prakṛtivihārakārikābhyām prakṛtivihārakārikābhiḥ
Dativeprakṛtivihārakārikāyai prakṛtivihārakārikābhyām prakṛtivihārakārikābhyaḥ
Ablativeprakṛtivihārakārikāyāḥ prakṛtivihārakārikābhyām prakṛtivihārakārikābhyaḥ
Genitiveprakṛtivihārakārikāyāḥ prakṛtivihārakārikayoḥ prakṛtivihārakārikāṇām
Locativeprakṛtivihārakārikāyām prakṛtivihārakārikayoḥ prakṛtivihārakārikāsu

Adverb -prakṛtivihārakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria