Declension table of ?prakṛtiviṣama

Deva

NeuterSingularDualPlural
Nominativeprakṛtiviṣamam prakṛtiviṣame prakṛtiviṣamāṇi
Vocativeprakṛtiviṣama prakṛtiviṣame prakṛtiviṣamāṇi
Accusativeprakṛtiviṣamam prakṛtiviṣame prakṛtiviṣamāṇi
Instrumentalprakṛtiviṣameṇa prakṛtiviṣamābhyām prakṛtiviṣamaiḥ
Dativeprakṛtiviṣamāya prakṛtiviṣamābhyām prakṛtiviṣamebhyaḥ
Ablativeprakṛtiviṣamāt prakṛtiviṣamābhyām prakṛtiviṣamebhyaḥ
Genitiveprakṛtiviṣamasya prakṛtiviṣamayoḥ prakṛtiviṣamāṇām
Locativeprakṛtiviṣame prakṛtiviṣamayoḥ prakṛtiviṣameṣu

Compound prakṛtiviṣama -

Adverb -prakṛtiviṣamam -prakṛtiviṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria