Declension table of ?prakṛtiviṣama

Deva

MasculineSingularDualPlural
Nominativeprakṛtiviṣamaḥ prakṛtiviṣamau prakṛtiviṣamāḥ
Vocativeprakṛtiviṣama prakṛtiviṣamau prakṛtiviṣamāḥ
Accusativeprakṛtiviṣamam prakṛtiviṣamau prakṛtiviṣamān
Instrumentalprakṛtiviṣameṇa prakṛtiviṣamābhyām prakṛtiviṣamaiḥ prakṛtiviṣamebhiḥ
Dativeprakṛtiviṣamāya prakṛtiviṣamābhyām prakṛtiviṣamebhyaḥ
Ablativeprakṛtiviṣamāt prakṛtiviṣamābhyām prakṛtiviṣamebhyaḥ
Genitiveprakṛtiviṣamasya prakṛtiviṣamayoḥ prakṛtiviṣamāṇām
Locativeprakṛtiviṣame prakṛtiviṣamayoḥ prakṛtiviṣameṣu

Compound prakṛtiviṣama -

Adverb -prakṛtiviṣamam -prakṛtiviṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria