Declension table of ?prakṛtitattvanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeprakṛtitattvanirūpaṇam prakṛtitattvanirūpaṇe prakṛtitattvanirūpaṇāni
Vocativeprakṛtitattvanirūpaṇa prakṛtitattvanirūpaṇe prakṛtitattvanirūpaṇāni
Accusativeprakṛtitattvanirūpaṇam prakṛtitattvanirūpaṇe prakṛtitattvanirūpaṇāni
Instrumentalprakṛtitattvanirūpaṇena prakṛtitattvanirūpaṇābhyām prakṛtitattvanirūpaṇaiḥ
Dativeprakṛtitattvanirūpaṇāya prakṛtitattvanirūpaṇābhyām prakṛtitattvanirūpaṇebhyaḥ
Ablativeprakṛtitattvanirūpaṇāt prakṛtitattvanirūpaṇābhyām prakṛtitattvanirūpaṇebhyaḥ
Genitiveprakṛtitattvanirūpaṇasya prakṛtitattvanirūpaṇayoḥ prakṛtitattvanirūpaṇānām
Locativeprakṛtitattvanirūpaṇe prakṛtitattvanirūpaṇayoḥ prakṛtitattvanirūpaṇeṣu

Compound prakṛtitattvanirūpaṇa -

Adverb -prakṛtitattvanirūpaṇam -prakṛtitattvanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria