Declension table of ?prakṛtisthita

Deva

NeuterSingularDualPlural
Nominativeprakṛtisthitam prakṛtisthite prakṛtisthitāni
Vocativeprakṛtisthita prakṛtisthite prakṛtisthitāni
Accusativeprakṛtisthitam prakṛtisthite prakṛtisthitāni
Instrumentalprakṛtisthitena prakṛtisthitābhyām prakṛtisthitaiḥ
Dativeprakṛtisthitāya prakṛtisthitābhyām prakṛtisthitebhyaḥ
Ablativeprakṛtisthitāt prakṛtisthitābhyām prakṛtisthitebhyaḥ
Genitiveprakṛtisthitasya prakṛtisthitayoḥ prakṛtisthitānām
Locativeprakṛtisthite prakṛtisthitayoḥ prakṛtisthiteṣu

Compound prakṛtisthita -

Adverb -prakṛtisthitam -prakṛtisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria