Declension table of ?prakṛtisthadarśanā

Deva

FeminineSingularDualPlural
Nominativeprakṛtisthadarśanā prakṛtisthadarśane prakṛtisthadarśanāḥ
Vocativeprakṛtisthadarśane prakṛtisthadarśane prakṛtisthadarśanāḥ
Accusativeprakṛtisthadarśanām prakṛtisthadarśane prakṛtisthadarśanāḥ
Instrumentalprakṛtisthadarśanayā prakṛtisthadarśanābhyām prakṛtisthadarśanābhiḥ
Dativeprakṛtisthadarśanāyai prakṛtisthadarśanābhyām prakṛtisthadarśanābhyaḥ
Ablativeprakṛtisthadarśanāyāḥ prakṛtisthadarśanābhyām prakṛtisthadarśanābhyaḥ
Genitiveprakṛtisthadarśanāyāḥ prakṛtisthadarśanayoḥ prakṛtisthadarśanānām
Locativeprakṛtisthadarśanāyām prakṛtisthadarśanayoḥ prakṛtisthadarśanāsu

Adverb -prakṛtisthadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria