Declension table of ?prakṛtisampanna

Deva

NeuterSingularDualPlural
Nominativeprakṛtisampannam prakṛtisampanne prakṛtisampannāni
Vocativeprakṛtisampanna prakṛtisampanne prakṛtisampannāni
Accusativeprakṛtisampannam prakṛtisampanne prakṛtisampannāni
Instrumentalprakṛtisampannena prakṛtisampannābhyām prakṛtisampannaiḥ
Dativeprakṛtisampannāya prakṛtisampannābhyām prakṛtisampannebhyaḥ
Ablativeprakṛtisampannāt prakṛtisampannābhyām prakṛtisampannebhyaḥ
Genitiveprakṛtisampannasya prakṛtisampannayoḥ prakṛtisampannānām
Locativeprakṛtisampanne prakṛtisampannayoḥ prakṛtisampanneṣu

Compound prakṛtisampanna -

Adverb -prakṛtisampannam -prakṛtisampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria