Declension table of ?prakṛtisampanna

Deva

MasculineSingularDualPlural
Nominativeprakṛtisampannaḥ prakṛtisampannau prakṛtisampannāḥ
Vocativeprakṛtisampanna prakṛtisampannau prakṛtisampannāḥ
Accusativeprakṛtisampannam prakṛtisampannau prakṛtisampannān
Instrumentalprakṛtisampannena prakṛtisampannābhyām prakṛtisampannaiḥ prakṛtisampannebhiḥ
Dativeprakṛtisampannāya prakṛtisampannābhyām prakṛtisampannebhyaḥ
Ablativeprakṛtisampannāt prakṛtisampannābhyām prakṛtisampannebhyaḥ
Genitiveprakṛtisampannasya prakṛtisampannayoḥ prakṛtisampannānām
Locativeprakṛtisampanne prakṛtisampannayoḥ prakṛtisampanneṣu

Compound prakṛtisampanna -

Adverb -prakṛtisampannam -prakṛtisampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria