Declension table of ?prakṛtimat

Deva

MasculineSingularDualPlural
Nominativeprakṛtimān prakṛtimantau prakṛtimantaḥ
Vocativeprakṛtiman prakṛtimantau prakṛtimantaḥ
Accusativeprakṛtimantam prakṛtimantau prakṛtimataḥ
Instrumentalprakṛtimatā prakṛtimadbhyām prakṛtimadbhiḥ
Dativeprakṛtimate prakṛtimadbhyām prakṛtimadbhyaḥ
Ablativeprakṛtimataḥ prakṛtimadbhyām prakṛtimadbhyaḥ
Genitiveprakṛtimataḥ prakṛtimatoḥ prakṛtimatām
Locativeprakṛtimati prakṛtimatoḥ prakṛtimatsu

Compound prakṛtimat -

Adverb -prakṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria