Declension table of ?prakṛtikṛpaṇā

Deva

FeminineSingularDualPlural
Nominativeprakṛtikṛpaṇā prakṛtikṛpaṇe prakṛtikṛpaṇāḥ
Vocativeprakṛtikṛpaṇe prakṛtikṛpaṇe prakṛtikṛpaṇāḥ
Accusativeprakṛtikṛpaṇām prakṛtikṛpaṇe prakṛtikṛpaṇāḥ
Instrumentalprakṛtikṛpaṇayā prakṛtikṛpaṇābhyām prakṛtikṛpaṇābhiḥ
Dativeprakṛtikṛpaṇāyai prakṛtikṛpaṇābhyām prakṛtikṛpaṇābhyaḥ
Ablativeprakṛtikṛpaṇāyāḥ prakṛtikṛpaṇābhyām prakṛtikṛpaṇābhyaḥ
Genitiveprakṛtikṛpaṇāyāḥ prakṛtikṛpaṇayoḥ prakṛtikṛpaṇānām
Locativeprakṛtikṛpaṇāyām prakṛtikṛpaṇayoḥ prakṛtikṛpaṇāsu

Adverb -prakṛtikṛpaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria