Declension table of ?prakṛtīṣṭinirṇaya

Deva

MasculineSingularDualPlural
Nominativeprakṛtīṣṭinirṇayaḥ prakṛtīṣṭinirṇayau prakṛtīṣṭinirṇayāḥ
Vocativeprakṛtīṣṭinirṇaya prakṛtīṣṭinirṇayau prakṛtīṣṭinirṇayāḥ
Accusativeprakṛtīṣṭinirṇayam prakṛtīṣṭinirṇayau prakṛtīṣṭinirṇayān
Instrumentalprakṛtīṣṭinirṇayena prakṛtīṣṭinirṇayābhyām prakṛtīṣṭinirṇayaiḥ prakṛtīṣṭinirṇayebhiḥ
Dativeprakṛtīṣṭinirṇayāya prakṛtīṣṭinirṇayābhyām prakṛtīṣṭinirṇayebhyaḥ
Ablativeprakṛtīṣṭinirṇayāt prakṛtīṣṭinirṇayābhyām prakṛtīṣṭinirṇayebhyaḥ
Genitiveprakṛtīṣṭinirṇayasya prakṛtīṣṭinirṇayayoḥ prakṛtīṣṭinirṇayānām
Locativeprakṛtīṣṭinirṇaye prakṛtīṣṭinirṇayayoḥ prakṛtīṣṭinirṇayeṣu

Compound prakṛtīṣṭinirṇaya -

Adverb -prakṛtīṣṭinirṇayam -prakṛtīṣṭinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria